Wednesday, November 4, 2009

Procedure for changing the yajnOpaveeta or Janivara

(Note: I have used baraha transliteration rules while typing the mantras)

Achamana

Om RugvEdAya swAhA
Om yajurvEdAya swAhA
Om sAmavEdAya swAhA
Om atharvaNa vEdAya namaH
Om itihAsa-purANEbhyO namaH
Om agnayE namaH agnayE namaH
Om vAyavE namaH vAyavE namaH
Om sUryAya namaH chaMdrAya namaH
Om digbhyO namaH digbhyO namaH
Om iMdrAya namaH iMdrAya namaH
Om viShNavE namaH viShNavE namaH
Om pRuthivyai namaH pRuthivyai namaH
Om AtmanE namaH
Om aMtarAtmanE namaH
Om paramAtmanE namaH

(Do Achamana two times)

prANAyAma

praNavasya parabrahma RuShiH daivee gAyatree ChaMdaH paramAtmA dEvatA prANAyAmE viniyOgaH

Om bhUH Om bhuvaH Om swaH Om mahaH Om janaH Om tapaH Om satyaM

Om tatsaviturvarENyaM bhargO dEvasya dheemahi dhiyO yO naH prachOdayAt

Om ApOjyOti rasOmRutaM brahma bhUrbhuvaH swarOm

sankalpa

Om gaMgE cha yamunE chaiva gOdAvaree saraswati

narmadE siMdhu kAvEri jalEsmin sannidhiM kuru

kRuShNa kRuShNa viShNOrAj~jayA pravartamAnasya

AdyabrahmaNaH dwiteeyaparArdhE shwEtavarAha kalpE vaivasvata manvaMtarE aShTAviMshatitamE kaliyugE prathamapAdE jaMbUdweepE bhAratavarShE bharatakhaMDE mErOrdakShiNapArshvE daMDakAraNyE gOdAvaryAH dakShiNakoolE shAlivAhanashakE buddhAvatArE parashurAmakShEtrE (if in any other part of the world, then rAmakShEtrE) asmin vartamAnE vyAvahArikE ___ saMvatsarE ___ ayanE ___ arkE ___ Rutau ___ mAsE ___ pakShE ___ tithau ___ vAsara yuktAyAM shubhanakShatra shubhayOga shubhakaraNa EvaMguNavishEShaNa vishiShTAyAM shubhapuNyatithau asmadAdi gurUNAM shreeman madhvAcharyANAM hRutkamalamadhyanivAsi vAsudEva saMkarShaNa pradyumna aniruddha chaturmUrtyAdi anaMtAvatArAtmaka shreesavitRunAmaka shreelakShmeenArAyaNa prEraNayA shreelakShmeenArAyaNa preetyarthaM shrautasmArtakarmAnuShThAnayOgyatAsidhyarthaM yaj~jOpaveetadhAraNamahaM kariShyE

(After doing sankalpa, hold the yajnOpaveeta which is previously offered to God, and do gAyatri japa 10 times)

Om bhUrbhuvaH swaH tatsaviturvarENyaM bhargO dEvasya dheemahi dhiyO yO naH prachOdayAt

(Draw a mandala on the floor, keep the yajnOpaveeta over it, on a silver/copper plate while chanting thus:)

Om syOnA pRuthivi bhavAnRukSharA nivEshAnee yachChA naH sharmasaprathaH Om

(Do prokshana on the yajnOpaveeta with water)

taMtudEvatA AhvAna

OmkArOgnishcha nAgashcha sOmaH pitRu prajApati

vAyu sUryau vishvEdEvA ityEtAstaMtudEvatAH

taMtudEvatAH AvAhayAmi

(Now do ShODasha upachAra pooja to the dEvatAs thus invited onto the yajnOpaveeta)

(Now lift the yajnOpaveeta with your hands, chanting thus:)

Om dEvasya tvA savituH prasavE.shvinOrbAhubhyAM pUShNO hastAbhyAM Om

(Now show the yajnOpaveeta to Sun God by chanting thus:)

Om udvayaM tamasaspari jyOtiShpashyaMta uttaraM

dEvaM dEvatrAsUryamaganma jyOtiruttamaM Om

dhAraNam

yaj~jOpaveetamityasya maMtrasya parabrahma RuShiH

triShTup ChaMdaH paramAtmA dEvatA upaveetadhAraNE viniyOgaH

Om yaj~jOpaveetaM paramaM pavitraM prajApatEryat sahajaM purastAt AyuShyamagryaM pratimuMcha shubhraM yaj~jOpaveetaM balamastu tEjaH Om

(Chant this mantra 3 times and then wear the yajnOpaveeta.)

(Do Achamana twice, and chant gayatri mantra 10 times)

jeerNa upaveeta visarjana

(Remove the old yajnOpaveeta while chanting this:)

upaveetaM bhinnataMtuM jeerNaM kashmaladUShitam

visRujAmi jalE brahmavarchO deerghAyurastu mE

(Discard it in water)

(Do Achamana twice and chant nAmatraya)

acchyutAya namaH

anaMtAya namaH

gOviMdAya namaH

2 comments:

  1. Useful for young n who cannot participate in samooha upakarma

    ReplyDelete
  2. It's good but was tough to read it would be better if it is in Kannada

    ReplyDelete